Original

तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः ।राजानीकमसंबाधं प्राविशच्छत्रुकर्शनः ॥ ७९ ॥

Segmented

तान् प्रमृद्नन् महा-इष्वासान् राधेयः शर-वृष्टिभिः राज-अनीकम् असंबाधम् प्राविशत् शत्रु-कर्शनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रमृद्नन् प्रमृद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
राधेयः राधेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
राज राजन् pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
असंबाधम् असंबाध pos=a,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s