Original

दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह ।साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥ ७८ ॥

Segmented

दशभिः दशभिः च एनान् पुनः विद्ध्वा ननाद ह स अश्व-सूत-ध्वज-छत्त्राः ततस् ते विवरम् ददुः

Analysis

Word Lemma Parse
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
विद्ध्वा व्यध् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
छत्त्राः छत्त्र pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विवरम् विवर pos=n,g=n,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit