Original

नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् ।यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ॥ ७७ ॥

Segmented

नृत्यन्न् इव हि राधेयः चाप-हस्तः प्रतापवान् यैः विद्धः प्रत्यविध्यत् तान् एकैकम् त्रिगुणैः शरैः

Analysis

Word Lemma Parse
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हि हि pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
चाप चाप pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
त्रिगुणैः त्रिगुण pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p