Original

द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः ।अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥ ७६ ॥

Segmented

द्यौः वियद् भूः दिशः च आशु प्रणुन्ना निशितैः शरैः अरुण-अभ्र-आवृत-आकारम् तस्मिन् देशे बभौ वियत्

Analysis

Word Lemma Parse
द्यौः दिव् pos=n,g=,c=1,n=s
वियद् वियन्त् pos=n,g=n,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
आशु आशु pos=i
प्रणुन्ना प्रणुद् pos=va,g=m,c=1,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अरुण अरुण pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
आकारम् आकार pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
बभौ भा pos=v,p=3,n=s,l=lit
वियत् वियन्त् pos=n,g=n,c=1,n=s