Original

न ह्याददानं ददृशुः संदधानं च सायकान् ।विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ॥ ७५ ॥

Segmented

न ह्य् आददानम् ददृशुः संदधानम् च सायकान् विमुञ्चन्तम् च संरम्भाद् ददृशुस् ते महा-रथम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
संदधानम् संधा pos=va,g=m,c=2,n=s,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
विमुञ्चन्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
pos=i
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s