Original

तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः ।रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ॥ ७३ ॥

Segmented

तान् सूतपुत्रो विशिखैः दशभिः दशभिः शितैः रथे चारु चरन् वीरः प्रत्यविध्यद् अरिंदमः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
रथे रथ pos=n,g=m,c=7,n=s
चारु चारु pos=a,g=n,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s