Original

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः ।अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥ ७२ ॥

Segmented

एते च अन्ये च राज-इन्द्र प्रवीरा जय-गृद्धिन् अभ्यर्दयन् महा-इष्वासम् सूतपुत्रम् महा-मृधे

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रवीरा प्रवीर pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
अभ्यर्दयन् अभ्यर्दय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s