Original

भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः ।नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ।शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ॥ ७१ ॥

Segmented

भीमसेनः चतुःषष्ट्या सहदेवः च पञ्चभिः नकुलस् त्रिंशता बाणैः शतानीकः च सप्तभिः शिखण्डी दशभिः वीरो धर्मराजः शतेन तु

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नकुलस् नकुल pos=n,g=m,c=1,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
शतानीकः शतानीक pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
वीरो वीर pos=n,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
तु तु pos=i