Original

धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः ।द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥ ७० ॥

Segmented

धृष्टद्युम्नस् ततः कर्णम् अविध्यद् दशभिः शरैः द्रौपदेयास् त्रिसप्तत्या युयुधानस् तु सप्तभिः

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
द्रौपदेयास् द्रौपदेय pos=n,g=m,c=1,n=p
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
युयुधानस् युयुधान pos=n,g=m,c=1,n=s
तु तु pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p