Original

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥ ७ ॥

Segmented

अथ व्यूढेष्व् अनीकेषु प्रेक्ष्य संशप्तकान् रणे क्रुद्धो ऽर्जुनो ऽभिदुद्राव व्याक्षिपन् गाण्डिवम् धनुः

Analysis

Word Lemma Parse
अथ अथ pos=i
व्यूढेष्व् व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
व्याक्षिपन् व्याक्षिप् pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s