Original

स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ॥ ६९ ॥

Segmented

स त्व् अन्यम् रथम् आस्थाय विधिवत् कल्पितम् पुनः युयुधे पाण्डुभिः सार्धम् कर्णस्य आप्यायय् बलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्व् तु pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
युयुधे युध् pos=v,p=3,n=s,l=lit
पाण्डुभिः पाण्डु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
आप्यायय् आप्यायय् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s