Original

दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः ।विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥ ६८ ॥

Segmented

दुःशासनम् तु शैनेयो नवैः नवभिः आशुगैः विसूत-अश्व-रथम् कृत्वा ललाटे त्रिभिः आर्पयत्

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
तु तु pos=i
शैनेयो शैनेय pos=n,g=m,c=1,n=s
नवैः नव pos=a,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
विसूत विसूत pos=a,comp=y
अश्व अश्व pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ललाटे ललाट pos=n,g=n,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आर्पयत् अर्पय् pos=v,p=3,n=s,l=lan