Original

दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् ।आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ॥ ६६ ॥

Segmented

दुःशासनस् तु तम् दृष्ट्वा विरथम् व्यायुधम् कृतम् आरोप्य स्व-रथे तूर्णम् अपोवाह रथ-अन्तरम्

Analysis

Word Lemma Parse
दुःशासनस् दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विरथम् विरथ pos=a,g=m,c=2,n=s
व्यायुधम् व्यायुध pos=a,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
आरोप्य आरोपय् pos=vi
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s