Original

तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः ।वराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥ ६५ ॥

Segmented

तस्य च आप्लु शीघ्रम् वृषसेनस्य सात्यकिः वराहकर्णैः दशभिः अविध्यद् असि-चर्मणी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आप्लु आप्लु pos=va,g=m,c=6,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
वृषसेनस्य वृषसेन pos=n,g=m,c=6,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वराहकर्णैः वराहकर्ण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
असि असि pos=n,comp=y
चर्मणी चर्मन् pos=n,g=n,c=2,n=d