Original

अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः ।अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ॥ ६४ ॥

Segmented

अथ अवसन्नः स्व-रथे मुहूर्तात् पुनः उत्थितः अथो जिघांसुः शैनेयम् खड्ग-चर्म-भृत् अभ्ययात्

Analysis

Word Lemma Parse
अथ अथ pos=i
अवसन्नः अवसद् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
अथो अथो pos=i
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
खड्ग खड्ग pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan