Original

सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः ।धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ।ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ॥ ६३ ॥

Segmented

सात्यकिः वृषसेनस्य हत्वा सूतम् त्रिभिः शरैः ध्वजम् एक-इष्वा उन्मथ्य त्रिभिस् तम् हृद्य् अताडयत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वृषसेनस्य वृषसेन pos=n,g=m,c=6,n=s
हत्वा हन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
उन्मथ्य उन्मथ् pos=vi
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
हृद्य् हृद् pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan