Original

तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् ।निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥ ६२ ॥

Segmented

तद् युद्धम् सु महत् घोरम् आसीद् देवासुर-उपमम् निघ्नताम् सायकैस् तूर्णम् अन्योन्यस्य वधम् प्रति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
सायकैस् सायक pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i