Original

अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः ।अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ ६१ ॥

Segmented

अथ अन्यत् धनुः आदाय सुषेणः क्रोध-मूर्छितः अविध्यन् नकुलम् षष्ट्या सहदेवम् च सप्तभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सुषेणः सुषेण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
अविध्यन् व्यध् pos=v,p=3,n=s,l=lan
नकुलम् नकुल pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p