Original

स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ।आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ।चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥ ६० ॥

Segmented

स तु बाणैः दिशो राजन्न् आच्छाद्य पर-वीर-हा आजघ्ने सारथिम् च अस्य सुषेणम् च ततस् त्रिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आच्छाद्य आच्छादय् pos=vi
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
pos=i
ततस् ततस् pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p