Original

पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः ।सानुगा भीमवपुषश्चन्द्रं तारागणा इव ॥ ६ ॥

Segmented

पार्षतम् त्व् अभि संतस्थुः द्रौपदेया युयुत्सवः स अनुगाः भीम-वपुषः चन्द्रम् तारा-गणाः इव

Analysis

Word Lemma Parse
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
त्व् तु pos=i
अभि अभि pos=i
संतस्थुः संस्था pos=v,p=3,n=p,l=lit
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
pos=i
अनुगाः अनुग pos=a,g=m,c=1,n=p
भीम भीम pos=a,comp=y
वपुषः वपुस् pos=n,g=m,c=1,n=p
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
तारा तारा pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i