Original

तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः ।चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ ५८ ॥

Segmented

तम् सुषेणो महा-राज विद्ध्वा दशभिः आशुगैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विद्ध्वा व्यध् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p