Original

नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः ।ननाद बलवन्नादं कर्णस्य भयमादधत् ॥ ५७ ॥

Segmented

नकुलस् तम् तु विंशत्या विद्ध्वा भार-सहैः दृढैः ननाद बलवन् नादम् कर्णस्य भयम् आदधत्

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
भार भार pos=n,comp=y
सहैः सह pos=a,g=m,c=3,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवन् बलवत् pos=a,g=n,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=n,c=1,n=s,f=part