Original

सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् ।नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥ ५६ ॥

Segmented

सुषेणस् तु धनुः गृह्य भार-साधनम् उत्तमम् नकुलम् पञ्चभिः बाणैः बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
सुषेणस् सुषेण pos=n,g=m,c=1,n=s
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan