Original

पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः ।पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ॥ ५५ ॥

Segmented

पुनः कर्णस् त्रिसप्तत्या भीमसेनम् रथेषुभिः पुत्रम् परीप्सन् विव्याध क्रूरम् क्रूरैः जिघांसया

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रथेषुभिः रथेषु pos=n,g=m,c=3,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
जिघांसया जिघांसा pos=n,g=f,c=3,n=s