Original

अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् ।सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥ ५४ ॥

Segmented

अथ अन्यम् अपि जग्राह सु पर्वानम् सु तेजनम् सुषेणाय असृजत् भीमस् तम् अप्य् अस्य आच्छिनत् वृषः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सु सु pos=i
पर्वानम् पर्वन् pos=n,g=m,c=2,n=s
सु सु pos=i
तेजनम् तेजन pos=n,g=m,c=2,n=s
सुषेणाय सुषेण pos=n,g=m,c=4,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
भीमस् भीम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
वृषः वृष pos=n,g=m,c=1,n=s