Original

दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः ।उलूकं च पतत्रिं च चकार विरथावुभौ ॥ ५२ ॥

Segmented

दुःशासनम् त्रिभिः विद्ध्वा शकुनिम् षड्भिः आयसैः उलूकम् च पतत्रिम् च चकार विरथाव् उभौ

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
उलूकम् उलूक pos=n,g=m,c=2,n=s
pos=i
पतत्रिम् पतत्रि pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
विरथाव् विरथ pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d