Original

हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् ।कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ॥ ५१ ॥

Segmented

हत्वा कर्ण-सुतम् भीमस् तावकान् पुनः आर्दयत् कृप-हार्दिक्ययोः छित्त्वा चापे ताव् अप्य् अथ आर्दयत्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
कर्ण कर्ण pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
भीमस् भीम pos=n,g=m,c=1,n=s
तावकान् तावक pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
कृप कृप pos=n,comp=y
हार्दिक्ययोः हार्दिक्य pos=n,g=m,c=6,n=d
छित्त्वा छिद् pos=vi
चापे चाप pos=n,g=m,c=7,n=s
ताव् तद् pos=n,g=m,c=2,n=d
अप्य् अपि pos=i
अथ अथ pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan