Original

क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् ।शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥ ५० ॥

Segmented

क्षुर-प्रणुन्नम् तत् तस्य शिरः चन्द्र-निभ-आननम् शुभ-दर्शनम् एव आसीत् नाल-भ्रष्टम् इव अम्बुजम्

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
प्रणुन्नम् प्रणुद् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननम् आनन pos=n,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नाल नाल pos=n,comp=y
भ्रष्टम् भ्रंश् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अम्बुजम् अम्बुज pos=n,g=n,c=1,n=s