Original

सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् ।पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥ ४९ ॥

Segmented

सत्यसेनम् च दशभिः स अश्व-सूत-ध्वज-आयुधम् पश्यताम् सुहृदाम् मध्ये कर्ण-पुत्रम् अपातयत्

Analysis

Word Lemma Parse
सत्यसेनम् सत्यसेन pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan