Original

विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः ।कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ ४८ ॥

Segmented

विव्याध च एनम् नवभिः क्रुद्धो नृत्यन्न् इव इषुभिः कर्णम् च तूर्णम् विव्याध त्रिसप्तत्या शितैः शरैः

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
तूर्णम् तूर्णम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p