Original

अथान्यद्धनुरादाय सुदृढं भीमविक्रमः ।सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥ ४७ ॥

Segmented

अथ अन्यत् धनुः आदाय सु दृढम् भीम-विक्रमः सज्यम् वृकोदरः कृत्वा सुषेणस्य आच्छिनत् धनुः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=2,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
सुषेणस्य सुषेण pos=n,g=m,c=6,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s