Original

सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् ।नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ॥ ४६ ॥

Segmented

सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् नाराचैः सप्तभिः विद्ध्वा हृदि भीमम् ननाद ह

Analysis

Word Lemma Parse
सुषेणो सुषेण pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
भल्लेन भल्ल pos=n,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
हृदि हृद् pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i