Original

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः ।त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥ ४५ ॥

Segmented

पितरम् तु परीप्सन्तः कर्ण-पुत्राः प्रहारिणः त्वदीयाः च अपरे राजन् वीरा वीरान् अवारयन्

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
तु तु pos=i
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
कर्ण कर्ण pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वीरा वीर pos=n,g=m,c=1,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
अवारयन् वारय् pos=v,p=3,n=p,l=lan