Original

त एनं विविधैः शस्त्रैः शरधाराभिरेव च ।अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ॥ ४४ ॥

Segmented

त एनम् विविधैः शस्त्रैः शर-धाराभिः एव च अभ्यवर्षन् विमृद्नन्तः प्रावृषि इव अम्बुदाः गिरिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
विविधैः विविध pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
शर शर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
एव एव pos=i
pos=i
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=p,l=lan
विमृद्नन्तः विमृद् pos=va,g=m,c=1,n=p,f=part
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s