Original

चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः ।समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ॥ ४३ ॥

Segmented

चेदि-केकय-पाञ्चालाः यमौ मत्स्याः च दंशिताः समभ्यधावन् राधेयम् जिघांसन्तः प्रहारिणः

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
केकय केकय pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
यमौ यम pos=n,g=m,c=1,n=d
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
समभ्यधावन् समभिधाव् pos=v,p=3,n=p,l=lan
राधेयम् राधेय pos=n,g=m,c=2,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p