Original

धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः ।जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥ ४२ ॥

Segmented

धृष्टद्युम्नः सात्यकिः च द्रौपदेया वृकोदरः जनमेजयः शिखण्डी च प्रवीराः च प्रभद्रकाः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p