Original

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ ।सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥ ४० ॥

Segmented

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ सुषेणः सत्यसेनः च त्यक्त्वा प्राणान् अयुध्यताम्

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
मारिष मारिष pos=n,g=m,c=8,n=s
दुर्जयौ दुर्जय pos=a,g=m,c=1,n=d
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सत्यसेनः सत्यसेन pos=n,g=m,c=1,n=s
pos=i
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अयुध्यताम् युध् pos=v,p=3,n=d,l=lan