Original

पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः ।हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥ ३८ ॥

Segmented

पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः हाहाकारो महान् आसीत् पाञ्चालानाम् महा-आहवे

Analysis

Word Lemma Parse
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
शूरेषु शूर pos=n,g=m,c=7,n=p
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s