Original

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत ।तपनं शूरसेनं च पाञ्चालानवधीद्रणे ॥ ३७ ॥

Segmented

भानुदेवम् चित्रसेनम् सेनाबिन्दुम् च भारत तपनम् शूरसेनम् च पाञ्चालान् अवधीद् रणे

Analysis

Word Lemma Parse
भानुदेवम् भानुदेव pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
सेनाबिन्दुम् सेनाबिन्दु pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तपनम् तपन pos=n,g=m,c=2,n=s
शूरसेनम् शूरसेन pos=n,g=m,c=2,n=s
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
रणे रण pos=n,g=m,c=7,n=s