Original

ततः संधाय विशिखान्पञ्च भारत दुःसहान् ।पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥ ३६ ॥

Segmented

ततः संधाय विशिखान् पञ्च भारत दुःसहान् पाञ्चालान् अवधीत् पञ्च कर्णो वैकर्तनो वृषः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
विशिखान् विशिख pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
दुःसहान् दुःसह pos=a,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s