Original

तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥ ३५ ॥

Segmented

तम् तथा समरे कर्म कुर्वाणम् अतिमानुषम् परिवव्रुः महा-राज पाञ्चालानाम् रथ-व्रजाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अतिमानुषम् अतिमानुष pos=a,g=m,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p