Original

सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः ।चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥ ३४ ॥

Segmented

सुवर्ण-पुङ्खैः नाराचैः पर-काय-विदारणैः चेदिकान् अवधीद् वीरः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
पर पर pos=n,comp=y
काय काय pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
चेदिकान् चेदिक pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
वीरः वीर pos=n,g=m,c=1,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i