Original

ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः ।अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥ ३३ ॥

Segmented

ततः सु पुङ्खैः निशितै रथ-श्रेष्ठः रथेषुभिः अवधीत् पञ्चविंशत्या पाञ्चालान् पञ्चविंशतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
निशितै निशा pos=va,g=m,c=3,n=p,f=part
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रथेषुभिः रथेषु pos=n,g=m,c=3,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पञ्चविंशतिम् पञ्चविंशति pos=n,g=f,c=2,n=s