Original

स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् ।प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥ ३२ ॥

Segmented

स पाण्डव-रथान् तूर्णम् प्रविश्य विसृजञ् शरान् प्रभद्रकाणाम् प्रवरान् अहनत् सप्तसप्ततिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
प्रविश्य प्रविश् pos=vi
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
प्रभद्रकाणाम् प्रभद्रक pos=n,g=m,c=6,n=p
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
अहनत् हन् pos=v,p=3,n=s,l=lun
सप्तसप्ततिम् सप्तसप्तति pos=n,g=f,c=2,n=s