Original

अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः ।यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ॥ ३० ॥

Segmented

अति भूतानि तम् शब्दम् मेनिरे ऽति च विव्यथुः यानि च अप्लव-सत्त्वानि प्रायस् तानि मृतानि च

Analysis

Word Lemma Parse
अति अति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
ऽति अति pos=i
pos=i
विव्यथुः व्यथ् pos=v,p=3,n=p,l=lit
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अप्लव अप्लव pos=a,comp=y
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
प्रायस् प्रायस् pos=i
तानि तद् pos=n,g=n,c=1,n=p
मृतानि मृ pos=va,g=n,c=1,n=p,f=part
pos=i