Original

संजय उवाच ।तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् ।अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥ ३ ॥

Segmented

संजय उवाच तत् स्थाने समवस्थाप्य प्रत्यमित्रम् महा-बलम् अव्यूहत अर्जुनः व्यूहम् पुत्रस्य तव दुर्नये

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
समवस्थाप्य समवस्थापय् pos=vi
प्रत्यमित्रम् प्रत्यमित्र pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
अव्यूहत व्यूह् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्नये दुर्नय pos=n,g=m,c=7,n=s