Original

नानावादित्रनादश्च द्विपाश्वरथनिस्वनः ।सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥ २८ ॥

Segmented

नाना वादित्र-नादः च द्विप-अश्व-रथ-निस्वनः सिंहनादः च वीराणाम् अभवद् दारुणस् तदा

Analysis

Word Lemma Parse
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
नादः नाद pos=n,g=m,c=1,n=s
pos=i
द्विप द्विप pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
दारुणस् दारुण pos=a,g=m,c=1,n=s
तदा तदा pos=i