Original

ततः शङ्खसहस्राणां निस्वनो हृदयंगमः ।प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥ २७ ॥

Segmented

ततः शङ्ख-सहस्राणाम् निस्वनो हृदयंगमः प्रादुरासीद् उभयतो भेरी-शब्दः च दारुणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्ख शङ्ख pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
निस्वनो निस्वन pos=n,g=m,c=1,n=s
हृदयंगमः हृदयंगम pos=a,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
उभयतो उभयतस् pos=i
भेरी भेरी pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s