Original

तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः ।प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ॥ २६ ॥

Segmented

तम् तूर्णम् अभिधावन्तम् पाञ्चाला जित-काशिन् प्रत्युद्ययुः महा-राज हंसा इव महा-अर्णवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
अभिधावन्तम् अभिधाव् pos=va,g=m,c=2,n=s,f=part
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s