Original

संजय उवाच ।धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् ।समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ॥ २५ ॥

Segmented

संजय उवाच धृष्टद्युम्न-मुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान् समभ्यधावत् त्वरितः पाञ्चालाञ् शत्रु-कर्शनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यवस्थितान् व्यवस्था pos=va,g=m,c=2,n=p,f=part
समभ्यधावत् समभिधाव् pos=v,p=3,n=s,l=lan
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
पाञ्चालाञ् पाञ्चाल pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s